Declension table of ?riraṃsamāna

Deva

MasculineSingularDualPlural
Nominativeriraṃsamānaḥ riraṃsamānau riraṃsamānāḥ
Vocativeriraṃsamāna riraṃsamānau riraṃsamānāḥ
Accusativeriraṃsamānam riraṃsamānau riraṃsamānān
Instrumentalriraṃsamānena riraṃsamānābhyām riraṃsamānaiḥ riraṃsamānebhiḥ
Dativeriraṃsamānāya riraṃsamānābhyām riraṃsamānebhyaḥ
Ablativeriraṃsamānāt riraṃsamānābhyām riraṃsamānebhyaḥ
Genitiveriraṃsamānasya riraṃsamānayoḥ riraṃsamānānām
Locativeriraṃsamāne riraṃsamānayoḥ riraṃsamāneṣu

Compound riraṃsamāna -

Adverb -riraṃsamānam -riraṃsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria