Declension table of ripughāta

Deva

NeuterSingularDualPlural
Nominativeripughātam ripughāte ripughātāni
Vocativeripughāta ripughāte ripughātāni
Accusativeripughātam ripughāte ripughātāni
Instrumentalripughātena ripughātābhyām ripughātaiḥ
Dativeripughātāya ripughātābhyām ripughātebhyaḥ
Ablativeripughātāt ripughātābhyām ripughātebhyaḥ
Genitiveripughātasya ripughātayoḥ ripughātānām
Locativeripughāte ripughātayoḥ ripughāteṣu

Compound ripughāta -

Adverb -ripughātam -ripughātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria