Declension table of ?ripsitavya

Deva

NeuterSingularDualPlural
Nominativeripsitavyam ripsitavye ripsitavyāni
Vocativeripsitavya ripsitavye ripsitavyāni
Accusativeripsitavyam ripsitavye ripsitavyāni
Instrumentalripsitavyena ripsitavyābhyām ripsitavyaiḥ
Dativeripsitavyāya ripsitavyābhyām ripsitavyebhyaḥ
Ablativeripsitavyāt ripsitavyābhyām ripsitavyebhyaḥ
Genitiveripsitavyasya ripsitavyayoḥ ripsitavyānām
Locativeripsitavye ripsitavyayoḥ ripsitavyeṣu

Compound ripsitavya -

Adverb -ripsitavyam -ripsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria