Declension table of ?ripsitavya

Deva

MasculineSingularDualPlural
Nominativeripsitavyaḥ ripsitavyau ripsitavyāḥ
Vocativeripsitavya ripsitavyau ripsitavyāḥ
Accusativeripsitavyam ripsitavyau ripsitavyān
Instrumentalripsitavyena ripsitavyābhyām ripsitavyaiḥ ripsitavyebhiḥ
Dativeripsitavyāya ripsitavyābhyām ripsitavyebhyaḥ
Ablativeripsitavyāt ripsitavyābhyām ripsitavyebhyaḥ
Genitiveripsitavyasya ripsitavyayoḥ ripsitavyānām
Locativeripsitavye ripsitavyayoḥ ripsitavyeṣu

Compound ripsitavya -

Adverb -ripsitavyam -ripsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria