Declension table of ?ripsitavat

Deva

NeuterSingularDualPlural
Nominativeripsitavat ripsitavantī ripsitavatī ripsitavanti
Vocativeripsitavat ripsitavantī ripsitavatī ripsitavanti
Accusativeripsitavat ripsitavantī ripsitavatī ripsitavanti
Instrumentalripsitavatā ripsitavadbhyām ripsitavadbhiḥ
Dativeripsitavate ripsitavadbhyām ripsitavadbhyaḥ
Ablativeripsitavataḥ ripsitavadbhyām ripsitavadbhyaḥ
Genitiveripsitavataḥ ripsitavatoḥ ripsitavatām
Locativeripsitavati ripsitavatoḥ ripsitavatsu

Adverb -ripsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria