Declension table of ?ripsitavat

Deva

MasculineSingularDualPlural
Nominativeripsitavān ripsitavantau ripsitavantaḥ
Vocativeripsitavan ripsitavantau ripsitavantaḥ
Accusativeripsitavantam ripsitavantau ripsitavataḥ
Instrumentalripsitavatā ripsitavadbhyām ripsitavadbhiḥ
Dativeripsitavate ripsitavadbhyām ripsitavadbhyaḥ
Ablativeripsitavataḥ ripsitavadbhyām ripsitavadbhyaḥ
Genitiveripsitavataḥ ripsitavatoḥ ripsitavatām
Locativeripsitavati ripsitavatoḥ ripsitavatsu

Compound ripsitavat -

Adverb -ripsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria