Declension table of ?riphyamāṇā

Deva

FeminineSingularDualPlural
Nominativeriphyamāṇā riphyamāṇe riphyamāṇāḥ
Vocativeriphyamāṇe riphyamāṇe riphyamāṇāḥ
Accusativeriphyamāṇām riphyamāṇe riphyamāṇāḥ
Instrumentalriphyamāṇayā riphyamāṇābhyām riphyamāṇābhiḥ
Dativeriphyamāṇāyai riphyamāṇābhyām riphyamāṇābhyaḥ
Ablativeriphyamāṇāyāḥ riphyamāṇābhyām riphyamāṇābhyaḥ
Genitiveriphyamāṇāyāḥ riphyamāṇayoḥ riphyamāṇānām
Locativeriphyamāṇāyām riphyamāṇayoḥ riphyamāṇāsu

Adverb -riphyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria