Declension table of ?rimphiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerimphiṣyamāṇam rimphiṣyamāṇe rimphiṣyamāṇāni
Vocativerimphiṣyamāṇa rimphiṣyamāṇe rimphiṣyamāṇāni
Accusativerimphiṣyamāṇam rimphiṣyamāṇe rimphiṣyamāṇāni
Instrumentalrimphiṣyamāṇena rimphiṣyamāṇābhyām rimphiṣyamāṇaiḥ
Dativerimphiṣyamāṇāya rimphiṣyamāṇābhyām rimphiṣyamāṇebhyaḥ
Ablativerimphiṣyamāṇāt rimphiṣyamāṇābhyām rimphiṣyamāṇebhyaḥ
Genitiverimphiṣyamāṇasya rimphiṣyamāṇayoḥ rimphiṣyamāṇānām
Locativerimphiṣyamāṇe rimphiṣyamāṇayoḥ rimphiṣyamāṇeṣu

Compound rimphiṣyamāṇa -

Adverb -rimphiṣyamāṇam -rimphiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria