सुबन्तावली रिक्थहर

Roma

नपुंसकम्एकद्विबहु
प्रथमारिक्थहरम् रिक्थहरे रिक्थहराणि
सम्बोधनम्रिक्थहर रिक्थहरे रिक्थहराणि
द्वितीयारिक्थहरम् रिक्थहरे रिक्थहराणि
तृतीयारिक्थहरेण रिक्थहराभ्याम् रिक्थहरैः
चतुर्थीरिक्थहराय रिक्थहराभ्याम् रिक्थहरेभ्यः
पञ्चमीरिक्थहरात् रिक्थहराभ्याम् रिक्थहरेभ्यः
षष्ठीरिक्थहरस्य रिक्थहरयोः रिक्थहराणाम्
सप्तमीरिक्थहरे रिक्थहरयोः रिक्थहरेषु

समास रिक्थहर

अव्यय ॰रिक्थहरम् ॰रिक्थहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria