Declension table of ?riktavatī

Deva

FeminineSingularDualPlural
Nominativeriktavatī riktavatyau riktavatyaḥ
Vocativeriktavati riktavatyau riktavatyaḥ
Accusativeriktavatīm riktavatyau riktavatīḥ
Instrumentalriktavatyā riktavatībhyām riktavatībhiḥ
Dativeriktavatyai riktavatībhyām riktavatībhyaḥ
Ablativeriktavatyāḥ riktavatībhyām riktavatībhyaḥ
Genitiveriktavatyāḥ riktavatyoḥ riktavatīnām
Locativeriktavatyām riktavatyoḥ riktavatīṣu

Compound riktavati - riktavatī -

Adverb -riktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria