Declension table of ?rikhta

Deva

MasculineSingularDualPlural
Nominativerikhtaḥ rikhtau rikhtāḥ
Vocativerikhta rikhtau rikhtāḥ
Accusativerikhtam rikhtau rikhtān
Instrumentalrikhtena rikhtābhyām rikhtaiḥ rikhtebhiḥ
Dativerikhtāya rikhtābhyām rikhtebhyaḥ
Ablativerikhtāt rikhtābhyām rikhtebhyaḥ
Genitiverikhtasya rikhtayoḥ rikhtānām
Locativerikhte rikhtayoḥ rikhteṣu

Compound rikhta -

Adverb -rikhtam -rikhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria