Declension table of ?rīyamāṇā

Deva

FeminineSingularDualPlural
Nominativerīyamāṇā rīyamāṇe rīyamāṇāḥ
Vocativerīyamāṇe rīyamāṇe rīyamāṇāḥ
Accusativerīyamāṇām rīyamāṇe rīyamāṇāḥ
Instrumentalrīyamāṇayā rīyamāṇābhyām rīyamāṇābhiḥ
Dativerīyamāṇāyai rīyamāṇābhyām rīyamāṇābhyaḥ
Ablativerīyamāṇāyāḥ rīyamāṇābhyām rīyamāṇābhyaḥ
Genitiverīyamāṇāyāḥ rīyamāṇayoḥ rīyamāṇānām
Locativerīyamāṇāyām rīyamāṇayoḥ rīyamāṇāsu

Adverb -rīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria