Declension table of ?rīṇavat

Deva

NeuterSingularDualPlural
Nominativerīṇavat rīṇavantī rīṇavatī rīṇavanti
Vocativerīṇavat rīṇavantī rīṇavatī rīṇavanti
Accusativerīṇavat rīṇavantī rīṇavatī rīṇavanti
Instrumentalrīṇavatā rīṇavadbhyām rīṇavadbhiḥ
Dativerīṇavate rīṇavadbhyām rīṇavadbhyaḥ
Ablativerīṇavataḥ rīṇavadbhyām rīṇavadbhyaḥ
Genitiverīṇavataḥ rīṇavatoḥ rīṇavatām
Locativerīṇavati rīṇavatoḥ rīṇavatsu

Adverb -rīṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria