Declension table of ?rīṇavat

Deva

MasculineSingularDualPlural
Nominativerīṇavān rīṇavantau rīṇavantaḥ
Vocativerīṇavan rīṇavantau rīṇavantaḥ
Accusativerīṇavantam rīṇavantau rīṇavataḥ
Instrumentalrīṇavatā rīṇavadbhyām rīṇavadbhiḥ
Dativerīṇavate rīṇavadbhyām rīṇavadbhyaḥ
Ablativerīṇavataḥ rīṇavadbhyām rīṇavadbhyaḥ
Genitiverīṇavataḥ rīṇavatoḥ rīṇavatām
Locativerīṇavati rīṇavatoḥ rīṇavatsu

Compound rīṇavat -

Adverb -rīṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria