Declension table of ?riṅkhyamāṇā

Deva

FeminineSingularDualPlural
Nominativeriṅkhyamāṇā riṅkhyamāṇe riṅkhyamāṇāḥ
Vocativeriṅkhyamāṇe riṅkhyamāṇe riṅkhyamāṇāḥ
Accusativeriṅkhyamāṇām riṅkhyamāṇe riṅkhyamāṇāḥ
Instrumentalriṅkhyamāṇayā riṅkhyamāṇābhyām riṅkhyamāṇābhiḥ
Dativeriṅkhyamāṇāyai riṅkhyamāṇābhyām riṅkhyamāṇābhyaḥ
Ablativeriṅkhyamāṇāyāḥ riṅkhyamāṇābhyām riṅkhyamāṇābhyaḥ
Genitiveriṅkhyamāṇāyāḥ riṅkhyamāṇayoḥ riṅkhyamāṇānām
Locativeriṅkhyamāṇāyām riṅkhyamāṇayoḥ riṅkhyamāṇāsu

Adverb -riṅkhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria