Declension table of ?riṅkhyamāṇa

Deva

MasculineSingularDualPlural
Nominativeriṅkhyamāṇaḥ riṅkhyamāṇau riṅkhyamāṇāḥ
Vocativeriṅkhyamāṇa riṅkhyamāṇau riṅkhyamāṇāḥ
Accusativeriṅkhyamāṇam riṅkhyamāṇau riṅkhyamāṇān
Instrumentalriṅkhyamāṇena riṅkhyamāṇābhyām riṅkhyamāṇaiḥ riṅkhyamāṇebhiḥ
Dativeriṅkhyamāṇāya riṅkhyamāṇābhyām riṅkhyamāṇebhyaḥ
Ablativeriṅkhyamāṇāt riṅkhyamāṇābhyām riṅkhyamāṇebhyaḥ
Genitiveriṅkhyamāṇasya riṅkhyamāṇayoḥ riṅkhyamāṇānām
Locativeriṅkhyamāṇe riṅkhyamāṇayoḥ riṅkhyamāṇeṣu

Compound riṅkhyamāṇa -

Adverb -riṅkhyamāṇam -riṅkhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria