Declension table of ?riṅkhya

Deva

MasculineSingularDualPlural
Nominativeriṅkhyaḥ riṅkhyau riṅkhyāḥ
Vocativeriṅkhya riṅkhyau riṅkhyāḥ
Accusativeriṅkhyam riṅkhyau riṅkhyān
Instrumentalriṅkhyeṇa riṅkhyābhyām riṅkhyaiḥ riṅkhyebhiḥ
Dativeriṅkhyāya riṅkhyābhyām riṅkhyebhyaḥ
Ablativeriṅkhyāt riṅkhyābhyām riṅkhyebhyaḥ
Genitiveriṅkhyasya riṅkhyayoḥ riṅkhyāṇām
Locativeriṅkhye riṅkhyayoḥ riṅkhyeṣu

Compound riṅkhya -

Adverb -riṅkhyam -riṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria