Declension table of ?riṅkhitavya

Deva

NeuterSingularDualPlural
Nominativeriṅkhitavyam riṅkhitavye riṅkhitavyāni
Vocativeriṅkhitavya riṅkhitavye riṅkhitavyāni
Accusativeriṅkhitavyam riṅkhitavye riṅkhitavyāni
Instrumentalriṅkhitavyena riṅkhitavyābhyām riṅkhitavyaiḥ
Dativeriṅkhitavyāya riṅkhitavyābhyām riṅkhitavyebhyaḥ
Ablativeriṅkhitavyāt riṅkhitavyābhyām riṅkhitavyebhyaḥ
Genitiveriṅkhitavyasya riṅkhitavyayoḥ riṅkhitavyānām
Locativeriṅkhitavye riṅkhitavyayoḥ riṅkhitavyeṣu

Compound riṅkhitavya -

Adverb -riṅkhitavyam -riṅkhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria