Declension table of ?riṅkhitavat

Deva

NeuterSingularDualPlural
Nominativeriṅkhitavat riṅkhitavantī riṅkhitavatī riṅkhitavanti
Vocativeriṅkhitavat riṅkhitavantī riṅkhitavatī riṅkhitavanti
Accusativeriṅkhitavat riṅkhitavantī riṅkhitavatī riṅkhitavanti
Instrumentalriṅkhitavatā riṅkhitavadbhyām riṅkhitavadbhiḥ
Dativeriṅkhitavate riṅkhitavadbhyām riṅkhitavadbhyaḥ
Ablativeriṅkhitavataḥ riṅkhitavadbhyām riṅkhitavadbhyaḥ
Genitiveriṅkhitavataḥ riṅkhitavatoḥ riṅkhitavatām
Locativeriṅkhitavati riṅkhitavatoḥ riṅkhitavatsu

Adverb -riṅkhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria