Declension table of ?riṅkhitavat

Deva

MasculineSingularDualPlural
Nominativeriṅkhitavān riṅkhitavantau riṅkhitavantaḥ
Vocativeriṅkhitavan riṅkhitavantau riṅkhitavantaḥ
Accusativeriṅkhitavantam riṅkhitavantau riṅkhitavataḥ
Instrumentalriṅkhitavatā riṅkhitavadbhyām riṅkhitavadbhiḥ
Dativeriṅkhitavate riṅkhitavadbhyām riṅkhitavadbhyaḥ
Ablativeriṅkhitavataḥ riṅkhitavadbhyām riṅkhitavadbhyaḥ
Genitiveriṅkhitavataḥ riṅkhitavatoḥ riṅkhitavatām
Locativeriṅkhitavati riṅkhitavatoḥ riṅkhitavatsu

Compound riṅkhitavat -

Adverb -riṅkhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria