Declension table of ?riṅkhita

Deva

NeuterSingularDualPlural
Nominativeriṅkhitam riṅkhite riṅkhitāni
Vocativeriṅkhita riṅkhite riṅkhitāni
Accusativeriṅkhitam riṅkhite riṅkhitāni
Instrumentalriṅkhitena riṅkhitābhyām riṅkhitaiḥ
Dativeriṅkhitāya riṅkhitābhyām riṅkhitebhyaḥ
Ablativeriṅkhitāt riṅkhitābhyām riṅkhitebhyaḥ
Genitiveriṅkhitasya riṅkhitayoḥ riṅkhitānām
Locativeriṅkhite riṅkhitayoḥ riṅkhiteṣu

Compound riṅkhita -

Adverb -riṅkhitam -riṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria