Declension table of ?riṅkhita

Deva

MasculineSingularDualPlural
Nominativeriṅkhitaḥ riṅkhitau riṅkhitāḥ
Vocativeriṅkhita riṅkhitau riṅkhitāḥ
Accusativeriṅkhitam riṅkhitau riṅkhitān
Instrumentalriṅkhitena riṅkhitābhyām riṅkhitaiḥ riṅkhitebhiḥ
Dativeriṅkhitāya riṅkhitābhyām riṅkhitebhyaḥ
Ablativeriṅkhitāt riṅkhitābhyām riṅkhitebhyaḥ
Genitiveriṅkhitasya riṅkhitayoḥ riṅkhitānām
Locativeriṅkhite riṅkhitayoḥ riṅkhiteṣu

Compound riṅkhita -

Adverb -riṅkhitam -riṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria