Declension table of ?riṅkhiṣyat

Deva

MasculineSingularDualPlural
Nominativeriṅkhiṣyan riṅkhiṣyantau riṅkhiṣyantaḥ
Vocativeriṅkhiṣyan riṅkhiṣyantau riṅkhiṣyantaḥ
Accusativeriṅkhiṣyantam riṅkhiṣyantau riṅkhiṣyataḥ
Instrumentalriṅkhiṣyatā riṅkhiṣyadbhyām riṅkhiṣyadbhiḥ
Dativeriṅkhiṣyate riṅkhiṣyadbhyām riṅkhiṣyadbhyaḥ
Ablativeriṅkhiṣyataḥ riṅkhiṣyadbhyām riṅkhiṣyadbhyaḥ
Genitiveriṅkhiṣyataḥ riṅkhiṣyatoḥ riṅkhiṣyatām
Locativeriṅkhiṣyati riṅkhiṣyatoḥ riṅkhiṣyatsu

Compound riṅkhiṣyat -

Adverb -riṅkhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria