Declension table of ?riṅkhantī

Deva

FeminineSingularDualPlural
Nominativeriṅkhantī riṅkhantyau riṅkhantyaḥ
Vocativeriṅkhanti riṅkhantyau riṅkhantyaḥ
Accusativeriṅkhantīm riṅkhantyau riṅkhantīḥ
Instrumentalriṅkhantyā riṅkhantībhyām riṅkhantībhiḥ
Dativeriṅkhantyai riṅkhantībhyām riṅkhantībhyaḥ
Ablativeriṅkhantyāḥ riṅkhantībhyām riṅkhantībhyaḥ
Genitiveriṅkhantyāḥ riṅkhantyoḥ riṅkhantīnām
Locativeriṅkhantyām riṅkhantyoḥ riṅkhantīṣu

Compound riṅkhanti - riṅkhantī -

Adverb -riṅkhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria