Declension table of ?riṅkhamāṇa

Deva

MasculineSingularDualPlural
Nominativeriṅkhamāṇaḥ riṅkhamāṇau riṅkhamāṇāḥ
Vocativeriṅkhamāṇa riṅkhamāṇau riṅkhamāṇāḥ
Accusativeriṅkhamāṇam riṅkhamāṇau riṅkhamāṇān
Instrumentalriṅkhamāṇena riṅkhamāṇābhyām riṅkhamāṇaiḥ riṅkhamāṇebhiḥ
Dativeriṅkhamāṇāya riṅkhamāṇābhyām riṅkhamāṇebhyaḥ
Ablativeriṅkhamāṇāt riṅkhamāṇābhyām riṅkhamāṇebhyaḥ
Genitiveriṅkhamāṇasya riṅkhamāṇayoḥ riṅkhamāṇānām
Locativeriṅkhamāṇe riṅkhamāṇayoḥ riṅkhamāṇeṣu

Compound riṅkhamāṇa -

Adverb -riṅkhamāṇam -riṅkhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria