Declension table of ?riṅkhaṇīya

Deva

MasculineSingularDualPlural
Nominativeriṅkhaṇīyaḥ riṅkhaṇīyau riṅkhaṇīyāḥ
Vocativeriṅkhaṇīya riṅkhaṇīyau riṅkhaṇīyāḥ
Accusativeriṅkhaṇīyam riṅkhaṇīyau riṅkhaṇīyān
Instrumentalriṅkhaṇīyena riṅkhaṇīyābhyām riṅkhaṇīyaiḥ riṅkhaṇīyebhiḥ
Dativeriṅkhaṇīyāya riṅkhaṇīyābhyām riṅkhaṇīyebhyaḥ
Ablativeriṅkhaṇīyāt riṅkhaṇīyābhyām riṅkhaṇīyebhyaḥ
Genitiveriṅkhaṇīyasya riṅkhaṇīyayoḥ riṅkhaṇīyānām
Locativeriṅkhaṇīye riṅkhaṇīyayoḥ riṅkhaṇīyeṣu

Compound riṅkhaṇīya -

Adverb -riṅkhaṇīyam -riṅkhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria