Declension table of ?riṅgya

Deva

NeuterSingularDualPlural
Nominativeriṅgyam riṅgye riṅgyāṇi
Vocativeriṅgya riṅgye riṅgyāṇi
Accusativeriṅgyam riṅgye riṅgyāṇi
Instrumentalriṅgyeṇa riṅgyābhyām riṅgyaiḥ
Dativeriṅgyāya riṅgyābhyām riṅgyebhyaḥ
Ablativeriṅgyāt riṅgyābhyām riṅgyebhyaḥ
Genitiveriṅgyasya riṅgyayoḥ riṅgyāṇām
Locativeriṅgye riṅgyayoḥ riṅgyeṣu

Compound riṅgya -

Adverb -riṅgyam -riṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria