Declension table of ?riṅgitavya

Deva

MasculineSingularDualPlural
Nominativeriṅgitavyaḥ riṅgitavyau riṅgitavyāḥ
Vocativeriṅgitavya riṅgitavyau riṅgitavyāḥ
Accusativeriṅgitavyam riṅgitavyau riṅgitavyān
Instrumentalriṅgitavyena riṅgitavyābhyām riṅgitavyaiḥ riṅgitavyebhiḥ
Dativeriṅgitavyāya riṅgitavyābhyām riṅgitavyebhyaḥ
Ablativeriṅgitavyāt riṅgitavyābhyām riṅgitavyebhyaḥ
Genitiveriṅgitavyasya riṅgitavyayoḥ riṅgitavyānām
Locativeriṅgitavye riṅgitavyayoḥ riṅgitavyeṣu

Compound riṅgitavya -

Adverb -riṅgitavyam -riṅgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria