Declension table of ?riṅgitavatī

Deva

FeminineSingularDualPlural
Nominativeriṅgitavatī riṅgitavatyau riṅgitavatyaḥ
Vocativeriṅgitavati riṅgitavatyau riṅgitavatyaḥ
Accusativeriṅgitavatīm riṅgitavatyau riṅgitavatīḥ
Instrumentalriṅgitavatyā riṅgitavatībhyām riṅgitavatībhiḥ
Dativeriṅgitavatyai riṅgitavatībhyām riṅgitavatībhyaḥ
Ablativeriṅgitavatyāḥ riṅgitavatībhyām riṅgitavatībhyaḥ
Genitiveriṅgitavatyāḥ riṅgitavatyoḥ riṅgitavatīnām
Locativeriṅgitavatyām riṅgitavatyoḥ riṅgitavatīṣu

Compound riṅgitavati - riṅgitavatī -

Adverb -riṅgitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria