Declension table of ?riṅgitavat

Deva

NeuterSingularDualPlural
Nominativeriṅgitavat riṅgitavantī riṅgitavatī riṅgitavanti
Vocativeriṅgitavat riṅgitavantī riṅgitavatī riṅgitavanti
Accusativeriṅgitavat riṅgitavantī riṅgitavatī riṅgitavanti
Instrumentalriṅgitavatā riṅgitavadbhyām riṅgitavadbhiḥ
Dativeriṅgitavate riṅgitavadbhyām riṅgitavadbhyaḥ
Ablativeriṅgitavataḥ riṅgitavadbhyām riṅgitavadbhyaḥ
Genitiveriṅgitavataḥ riṅgitavatoḥ riṅgitavatām
Locativeriṅgitavati riṅgitavatoḥ riṅgitavatsu

Adverb -riṅgitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria