Declension table of ?riṅginī

Deva

FeminineSingularDualPlural
Nominativeriṅginī riṅginyau riṅginyaḥ
Vocativeriṅgini riṅginyau riṅginyaḥ
Accusativeriṅginīm riṅginyau riṅginīḥ
Instrumentalriṅginyā riṅginībhyām riṅginībhiḥ
Dativeriṅginyai riṅginībhyām riṅginībhyaḥ
Ablativeriṅginyāḥ riṅginībhyām riṅginībhyaḥ
Genitiveriṅginyāḥ riṅginyoḥ riṅginīnām
Locativeriṅginyām riṅginyoḥ riṅginīṣu

Compound riṅgini - riṅginī -

Adverb -riṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria