सुबन्तावली ?रिङ्गिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारिङ्गिष्यन्ती रिङ्गिष्यन्त्यौ रिङ्गिष्यन्त्यः
सम्बोधनम्रिङ्गिष्यन्ति रिङ्गिष्यन्त्यौ रिङ्गिष्यन्त्यः
द्वितीयारिङ्गिष्यन्तीम् रिङ्गिष्यन्त्यौ रिङ्गिष्यन्तीः
तृतीयारिङ्गिष्यन्त्या रिङ्गिष्यन्तीभ्याम् रिङ्गिष्यन्तीभिः
चतुर्थीरिङ्गिष्यन्त्यै रिङ्गिष्यन्तीभ्याम् रिङ्गिष्यन्तीभ्यः
पञ्चमीरिङ्गिष्यन्त्याः रिङ्गिष्यन्तीभ्याम् रिङ्गिष्यन्तीभ्यः
षष्ठीरिङ्गिष्यन्त्याः रिङ्गिष्यन्त्योः रिङ्गिष्यन्तीनाम्
सप्तमीरिङ्गिष्यन्त्याम् रिङ्गिष्यन्त्योः रिङ्गिष्यन्तीषु

समास रिङ्गिष्यन्ति रिङ्गिष्यन्ती

अव्यय ॰रिङ्गिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria