Declension table of ?riṅgiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeriṅgiṣyamāṇā riṅgiṣyamāṇe riṅgiṣyamāṇāḥ
Vocativeriṅgiṣyamāṇe riṅgiṣyamāṇe riṅgiṣyamāṇāḥ
Accusativeriṅgiṣyamāṇām riṅgiṣyamāṇe riṅgiṣyamāṇāḥ
Instrumentalriṅgiṣyamāṇayā riṅgiṣyamāṇābhyām riṅgiṣyamāṇābhiḥ
Dativeriṅgiṣyamāṇāyai riṅgiṣyamāṇābhyām riṅgiṣyamāṇābhyaḥ
Ablativeriṅgiṣyamāṇāyāḥ riṅgiṣyamāṇābhyām riṅgiṣyamāṇābhyaḥ
Genitiveriṅgiṣyamāṇāyāḥ riṅgiṣyamāṇayoḥ riṅgiṣyamāṇānām
Locativeriṅgiṣyamāṇāyām riṅgiṣyamāṇayoḥ riṅgiṣyamāṇāsu

Adverb -riṅgiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria