Declension table of ?riṅgayiṣyat

Deva

NeuterSingularDualPlural
Nominativeriṅgayiṣyat riṅgayiṣyantī riṅgayiṣyatī riṅgayiṣyanti
Vocativeriṅgayiṣyat riṅgayiṣyantī riṅgayiṣyatī riṅgayiṣyanti
Accusativeriṅgayiṣyat riṅgayiṣyantī riṅgayiṣyatī riṅgayiṣyanti
Instrumentalriṅgayiṣyatā riṅgayiṣyadbhyām riṅgayiṣyadbhiḥ
Dativeriṅgayiṣyate riṅgayiṣyadbhyām riṅgayiṣyadbhyaḥ
Ablativeriṅgayiṣyataḥ riṅgayiṣyadbhyām riṅgayiṣyadbhyaḥ
Genitiveriṅgayiṣyataḥ riṅgayiṣyatoḥ riṅgayiṣyatām
Locativeriṅgayiṣyati riṅgayiṣyatoḥ riṅgayiṣyatsu

Adverb -riṅgayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria