सुबन्तावली ?रिङ्गयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमारिङ्गयिष्यमाणा रिङ्गयिष्यमाणे रिङ्गयिष्यमाणाः
सम्बोधनम्रिङ्गयिष्यमाणे रिङ्गयिष्यमाणे रिङ्गयिष्यमाणाः
द्वितीयारिङ्गयिष्यमाणाम् रिङ्गयिष्यमाणे रिङ्गयिष्यमाणाः
तृतीयारिङ्गयिष्यमाणया रिङ्गयिष्यमाणाभ्याम् रिङ्गयिष्यमाणाभिः
चतुर्थीरिङ्गयिष्यमाणायै रिङ्गयिष्यमाणाभ्याम् रिङ्गयिष्यमाणाभ्यः
पञ्चमीरिङ्गयिष्यमाणायाः रिङ्गयिष्यमाणाभ्याम् रिङ्गयिष्यमाणाभ्यः
षष्ठीरिङ्गयिष्यमाणायाः रिङ्गयिष्यमाणयोः रिङ्गयिष्यमाणानाम्
सप्तमीरिङ्गयिष्यमाणायाम् रिङ्गयिष्यमाणयोः रिङ्गयिष्यमाणासु

अव्यय ॰रिङ्गयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria