सुबन्तावली ?रिङ्गयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारिङ्गयिष्यमाणः रिङ्गयिष्यमाणौ रिङ्गयिष्यमाणाः
सम्बोधनम्रिङ्गयिष्यमाण रिङ्गयिष्यमाणौ रिङ्गयिष्यमाणाः
द्वितीयारिङ्गयिष्यमाणम् रिङ्गयिष्यमाणौ रिङ्गयिष्यमाणान्
तृतीयारिङ्गयिष्यमाणेन रिङ्गयिष्यमाणाभ्याम् रिङ्गयिष्यमाणैः रिङ्गयिष्यमाणेभिः
चतुर्थीरिङ्गयिष्यमाणाय रिङ्गयिष्यमाणाभ्याम् रिङ्गयिष्यमाणेभ्यः
पञ्चमीरिङ्गयिष्यमाणात् रिङ्गयिष्यमाणाभ्याम् रिङ्गयिष्यमाणेभ्यः
षष्ठीरिङ्गयिष्यमाणस्य रिङ्गयिष्यमाणयोः रिङ्गयिष्यमाणानाम्
सप्तमीरिङ्गयिष्यमाणे रिङ्गयिष्यमाणयोः रिङ्गयिष्यमाणेषु

समास रिङ्गयिष्यमाण

अव्यय ॰रिङ्गयिष्यमाणम् ॰रिङ्गयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria