Declension table of ?riṅgayamāṇā

Deva

FeminineSingularDualPlural
Nominativeriṅgayamāṇā riṅgayamāṇe riṅgayamāṇāḥ
Vocativeriṅgayamāṇe riṅgayamāṇe riṅgayamāṇāḥ
Accusativeriṅgayamāṇām riṅgayamāṇe riṅgayamāṇāḥ
Instrumentalriṅgayamāṇayā riṅgayamāṇābhyām riṅgayamāṇābhiḥ
Dativeriṅgayamāṇāyai riṅgayamāṇābhyām riṅgayamāṇābhyaḥ
Ablativeriṅgayamāṇāyāḥ riṅgayamāṇābhyām riṅgayamāṇābhyaḥ
Genitiveriṅgayamāṇāyāḥ riṅgayamāṇayoḥ riṅgayamāṇānām
Locativeriṅgayamāṇāyām riṅgayamāṇayoḥ riṅgayamāṇāsu

Adverb -riṅgayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria