Declension table of ?riṅgaṇīyā

Deva

FeminineSingularDualPlural
Nominativeriṅgaṇīyā riṅgaṇīye riṅgaṇīyāḥ
Vocativeriṅgaṇīye riṅgaṇīye riṅgaṇīyāḥ
Accusativeriṅgaṇīyām riṅgaṇīye riṅgaṇīyāḥ
Instrumentalriṅgaṇīyayā riṅgaṇīyābhyām riṅgaṇīyābhiḥ
Dativeriṅgaṇīyāyai riṅgaṇīyābhyām riṅgaṇīyābhyaḥ
Ablativeriṅgaṇīyāyāḥ riṅgaṇīyābhyām riṅgaṇīyābhyaḥ
Genitiveriṅgaṇīyāyāḥ riṅgaṇīyayoḥ riṅgaṇīyānām
Locativeriṅgaṇīyāyām riṅgaṇīyayoḥ riṅgaṇīyāsu

Adverb -riṅgaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria