Declension table of ?ricyamāna

Deva

NeuterSingularDualPlural
Nominativericyamānam ricyamāne ricyamānāni
Vocativericyamāna ricyamāne ricyamānāni
Accusativericyamānam ricyamāne ricyamānāni
Instrumentalricyamānena ricyamānābhyām ricyamānaiḥ
Dativericyamānāya ricyamānābhyām ricyamānebhyaḥ
Ablativericyamānāt ricyamānābhyām ricyamānebhyaḥ
Genitivericyamānasya ricyamānayoḥ ricyamānānām
Locativericyamāne ricyamānayoḥ ricyamāneṣu

Compound ricyamāna -

Adverb -ricyamānam -ricyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria