Declension table of ?ricyamāna

Deva

MasculineSingularDualPlural
Nominativericyamānaḥ ricyamānau ricyamānāḥ
Vocativericyamāna ricyamānau ricyamānāḥ
Accusativericyamānam ricyamānau ricyamānān
Instrumentalricyamānena ricyamānābhyām ricyamānaiḥ ricyamānebhiḥ
Dativericyamānāya ricyamānābhyām ricyamānebhyaḥ
Ablativericyamānāt ricyamānābhyām ricyamānebhyaḥ
Genitivericyamānasya ricyamānayoḥ ricyamānānām
Locativericyamāne ricyamānayoḥ ricyamāneṣu

Compound ricyamāna -

Adverb -ricyamānam -ricyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria