Declension table of ?ricya

Deva

MasculineSingularDualPlural
Nominativericyaḥ ricyau ricyāḥ
Vocativericya ricyau ricyāḥ
Accusativericyam ricyau ricyān
Instrumentalricyena ricyābhyām ricyaiḥ ricyebhiḥ
Dativericyāya ricyābhyām ricyebhyaḥ
Ablativericyāt ricyābhyām ricyebhyaḥ
Genitivericyasya ricyayoḥ ricyānām
Locativericye ricyayoḥ ricyeṣu

Compound ricya -

Adverb -ricyam -ricyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria