Declension table of ?ricitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ricitavatī | ricitavatyau | ricitavatyaḥ |
Vocative | ricitavati | ricitavatyau | ricitavatyaḥ |
Accusative | ricitavatīm | ricitavatyau | ricitavatīḥ |
Instrumental | ricitavatyā | ricitavatībhyām | ricitavatībhiḥ |
Dative | ricitavatyai | ricitavatībhyām | ricitavatībhyaḥ |
Ablative | ricitavatyāḥ | ricitavatībhyām | ricitavatībhyaḥ |
Genitive | ricitavatyāḥ | ricitavatyoḥ | ricitavatīnām |
Locative | ricitavatyām | ricitavatyoḥ | ricitavatīṣu |