Declension table of ?ricitavatī

Deva

FeminineSingularDualPlural
Nominativericitavatī ricitavatyau ricitavatyaḥ
Vocativericitavati ricitavatyau ricitavatyaḥ
Accusativericitavatīm ricitavatyau ricitavatīḥ
Instrumentalricitavatyā ricitavatībhyām ricitavatībhiḥ
Dativericitavatyai ricitavatībhyām ricitavatībhyaḥ
Ablativericitavatyāḥ ricitavatībhyām ricitavatībhyaḥ
Genitivericitavatyāḥ ricitavatyoḥ ricitavatīnām
Locativericitavatyām ricitavatyoḥ ricitavatīṣu

Compound ricitavati - ricitavatī -

Adverb -ricitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria