Declension table of ?ricitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ricitavat | ricitavantī ricitavatī | ricitavanti |
Vocative | ricitavat | ricitavantī ricitavatī | ricitavanti |
Accusative | ricitavat | ricitavantī ricitavatī | ricitavanti |
Instrumental | ricitavatā | ricitavadbhyām | ricitavadbhiḥ |
Dative | ricitavate | ricitavadbhyām | ricitavadbhyaḥ |
Ablative | ricitavataḥ | ricitavadbhyām | ricitavadbhyaḥ |
Genitive | ricitavataḥ | ricitavatoḥ | ricitavatām |
Locative | ricitavati | ricitavatoḥ | ricitavatsu |