Declension table of ?ricitavat

Deva

NeuterSingularDualPlural
Nominativericitavat ricitavantī ricitavatī ricitavanti
Vocativericitavat ricitavantī ricitavatī ricitavanti
Accusativericitavat ricitavantī ricitavatī ricitavanti
Instrumentalricitavatā ricitavadbhyām ricitavadbhiḥ
Dativericitavate ricitavadbhyām ricitavadbhyaḥ
Ablativericitavataḥ ricitavadbhyām ricitavadbhyaḥ
Genitivericitavataḥ ricitavatoḥ ricitavatām
Locativericitavati ricitavatoḥ ricitavatsu

Adverb -ricitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria