Declension table of ?ricitavat

Deva

MasculineSingularDualPlural
Nominativericitavān ricitavantau ricitavantaḥ
Vocativericitavan ricitavantau ricitavantaḥ
Accusativericitavantam ricitavantau ricitavataḥ
Instrumentalricitavatā ricitavadbhyām ricitavadbhiḥ
Dativericitavate ricitavadbhyām ricitavadbhyaḥ
Ablativericitavataḥ ricitavadbhyām ricitavadbhyaḥ
Genitivericitavataḥ ricitavatoḥ ricitavatām
Locativericitavati ricitavatoḥ ricitavatsu

Compound ricitavat -

Adverb -ricitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria