Declension table of ?ricita

Deva

NeuterSingularDualPlural
Nominativericitam ricite ricitāni
Vocativericita ricite ricitāni
Accusativericitam ricite ricitāni
Instrumentalricitena ricitābhyām ricitaiḥ
Dativericitāya ricitābhyām ricitebhyaḥ
Ablativericitāt ricitābhyām ricitebhyaḥ
Genitivericitasya ricitayoḥ ricitānām
Locativericite ricitayoḥ riciteṣu

Compound ricita -

Adverb -ricitam -ricitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria