Declension table of ?ricita

Deva

MasculineSingularDualPlural
Nominativericitaḥ ricitau ricitāḥ
Vocativericita ricitau ricitāḥ
Accusativericitam ricitau ricitān
Instrumentalricitena ricitābhyām ricitaiḥ ricitebhiḥ
Dativericitāya ricitābhyām ricitebhyaḥ
Ablativericitāt ricitābhyām ricitebhyaḥ
Genitivericitasya ricitayoḥ ricitānām
Locativericite ricitayoḥ riciteṣu

Compound ricita -

Adverb -ricitam -ricitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria