Declension table of ?revatīgraha

Deva

MasculineSingularDualPlural
Nominativerevatīgrahaḥ revatīgrahau revatīgrahāḥ
Vocativerevatīgraha revatīgrahau revatīgrahāḥ
Accusativerevatīgraham revatīgrahau revatīgrahān
Instrumentalrevatīgraheṇa revatīgrahābhyām revatīgrahaiḥ revatīgrahebhiḥ
Dativerevatīgrahāya revatīgrahābhyām revatīgrahebhyaḥ
Ablativerevatīgrahāt revatīgrahābhyām revatīgrahebhyaḥ
Genitiverevatīgrahasya revatīgrahayoḥ revatīgrahāṇām
Locativerevatīgrahe revatīgrahayoḥ revatīgraheṣu

Compound revatīgraha -

Adverb -revatīgraham -revatīgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria