Declension table of ?retavya

Deva

NeuterSingularDualPlural
Nominativeretavyam retavye retavyāni
Vocativeretavya retavye retavyāni
Accusativeretavyam retavye retavyāni
Instrumentalretavyena retavyābhyām retavyaiḥ
Dativeretavyāya retavyābhyām retavyebhyaḥ
Ablativeretavyāt retavyābhyām retavyebhyaḥ
Genitiveretavyasya retavyayoḥ retavyānām
Locativeretavye retavyayoḥ retavyeṣu

Compound retavya -

Adverb -retavyam -retavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria