Declension table of ?rephitavya

Deva

NeuterSingularDualPlural
Nominativerephitavyam rephitavye rephitavyāni
Vocativerephitavya rephitavye rephitavyāni
Accusativerephitavyam rephitavye rephitavyāni
Instrumentalrephitavyena rephitavyābhyām rephitavyaiḥ
Dativerephitavyāya rephitavyābhyām rephitavyebhyaḥ
Ablativerephitavyāt rephitavyābhyām rephitavyebhyaḥ
Genitiverephitavyasya rephitavyayoḥ rephitavyānām
Locativerephitavye rephitavyayoḥ rephitavyeṣu

Compound rephitavya -

Adverb -rephitavyam -rephitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria