Declension table of ?rephiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerephiṣyamāṇaḥ rephiṣyamāṇau rephiṣyamāṇāḥ
Vocativerephiṣyamāṇa rephiṣyamāṇau rephiṣyamāṇāḥ
Accusativerephiṣyamāṇam rephiṣyamāṇau rephiṣyamāṇān
Instrumentalrephiṣyamāṇena rephiṣyamāṇābhyām rephiṣyamāṇaiḥ rephiṣyamāṇebhiḥ
Dativerephiṣyamāṇāya rephiṣyamāṇābhyām rephiṣyamāṇebhyaḥ
Ablativerephiṣyamāṇāt rephiṣyamāṇābhyām rephiṣyamāṇebhyaḥ
Genitiverephiṣyamāṇasya rephiṣyamāṇayoḥ rephiṣyamāṇānām
Locativerephiṣyamāṇe rephiṣyamāṇayoḥ rephiṣyamāṇeṣu

Compound rephiṣyamāṇa -

Adverb -rephiṣyamāṇam -rephiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria